Resolved Sanskrit Meaning
सिद्ध
Definition
यस्य समाधानं प्राप्तम्।
यस्मिन् ग्रन्थिः नास्ति।
सविचारं निर्णयनक्रिया।
मनसि उत्पन्नः विचारः।
यस्य विषये निर्णयः जातः।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
कृषीसाधनविशेषः येन भूमिः बीजवपनार्थं कृष्यते।
किञ्चित् वचनं कश्चित् सिद्धान
Example
सिद्धे प्रकरणे विवादो न कर्तव्यः।
रमा निर्ग्रन्थां ऊर्णां संहरति।
मम प्रश्नस्य निराकरणं जातम्।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
एषः निर्णीतः विषयः अस्योपरि चर्चा मास्तु।
सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।
Nibble in SanskritNim Tree in SanskritLink in SanskritFreedom in SanskritIpomoea Batatas in SanskritFrequently in SanskritGuck in SanskritAirforce in SanskritHoney in SanskritLucre in SanskritLand in SanskritTouch in SanskritTreatment in SanskritWidow in SanskritDirectly in SanskritKudos in SanskritGourmandizer in SanskritPhilanthropic Gift in SanskritUnforbearing in SanskritCoalesce in Sanskrit