Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Resolved Sanskrit Meaning

सिद्ध

Definition

यस्य समाधानं प्राप्तम्।
यस्मिन् ग्रन्थिः नास्ति।
सविचारं निर्णयनक्रिया।
मनसि उत्पन्नः विचारः।
यस्य विषये निर्णयः जातः।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
कृषीसाधनविशेषः येन भूमिः बीजवपनार्थं कृष्यते।
किञ्चित् वचनं कश्चित् सिद्धान

Example

सिद्धे प्रकरणे विवादो न कर्तव्यः।
रमा निर्ग्रन्थां ऊर्णां संहरति।
मम प्रश्नस्य निराकरणं जातम्।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
एषः निर्णीतः विषयः अस्योपरि चर्चा मास्तु।
सर्वेषां मतेन इदं कार्यं सम्यक् प्रचलति।