Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Resonant Sanskrit Meaning

ध्वनित, स्वनित

Definition

यः ध्वनिरूपेण शब्दरूपेण वा प्रकटितः।
यस्य नादः जातः।
भ्रमराणां गुञ्जनेन युक्तम्।
यद् गुञ्जति।
यस्मात् नादः निर्गतः।
कस्यापि शब्हवाक्यादेः गूढः आशयः ।

Example

अर्जुनस्य धनुषः टणत्कारः सर्वत्र ध्वनितः जातः ।
शङ्खस्य प्रतिनादितः स्वरः सर्वत्र व्याप्तः।
ते गुञ्जितस्य कुञ्जस्य सौन्दर्यं पश्यन्ति।
गायकानां स्वरैः गुञ्जिते भवने सर्वे शान्ततया उपविष्टाः।
ध्वनितस्य पटहस्य ध्वनिः बहु दूरं यावत् अपि श्रुतः।
चतुर्थ्याः पङ्क्त्य