Resonating Sanskrit Meaning
ध्वनित, स्वनित
Definition
यः ध्वनिरूपेण शब्दरूपेण वा प्रकटितः।
यस्य नादः जातः।
यस्मात् नादः निर्गतः।
कस्यापि शब्हवाक्यादेः गूढः आशयः ।
Example
अर्जुनस्य धनुषः टणत्कारः सर्वत्र ध्वनितः जातः ।
शङ्खस्य प्रतिनादितः स्वरः सर्वत्र व्याप्तः।
ध्वनितस्य पटहस्य ध्वनिः बहु दूरं यावत् अपि श्रुतः।
चतुर्थ्याः पङ्क्त्याः ध्वनितम् अर्थं कथयतु ।
Unsuccessful in SanskritHappiness in SanskritFoam in SanskritForty-two in SanskritMoving Ridge in SanskritFuddle in SanskritExalt in SanskritUnlucky in SanskritMad Apple in SanskritBreak Away in SanskritInebriety in SanskritCapable in SanskritSole in SanskritHimalayas in SanskritWeak in SanskritAcclivity in SanskritComprehend in SanskritBoundless in SanskritQuarter in SanskritDelay in Sanskrit