Resounding Sanskrit Meaning
ध्वनित, स्वनित
Definition
यः ध्वनिरूपेण शब्दरूपेण वा प्रकटितः।
यस्य दृश्यं रुपं विशालं सुन्दरं च ।
यस्मात् नादः निर्गतः।
कस्यापि शब्हवाक्यादेः गूढः आशयः ।
Example
अर्जुनस्य धनुषः टणत्कारः सर्वत्र ध्वनितः जातः ।
ताजमहल इति एकं भव्यं भवनम् अस्ति।
ध्वनितस्य पटहस्य ध्वनिः बहु दूरं यावत् अपि श्रुतः।
चतुर्थ्याः पङ्क्त्याः ध्वनितम् अर्थं कथयतु ।
Deerskin in SanskritDisregard in SanskritSunshine in SanskritDisorganised in SanskritResource in SanskritShrew in SanskritCubitus in SanskritObliteration in SanskritTour in SanskritHypernym in SanskritKorea in SanskritForeword in SanskritUndrinkable in SanskritTurmeric in SanskritDad in SanskritVitriol in SanskritMerge in SanskritCoalesce in SanskritCholera in SanskritBody Fluid in Sanskrit