Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Resource Sanskrit Meaning

साधनसम्पत्तिः

Definition

यस्य साहाय्येन कार्यस्य सिद्धिः जायते।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
कार्यादिषु उपयुज्यमाना वस्तु।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
कार्ये प्रधानाङ्गीभूतोप

Example

वाहनं यात्रायाः साधनम् अस्ति।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
सः क्रीडार्थे उपकरणानि क्रीतवान्।
कस्यापि आधारः ध्रुवः आवश्यकः।
कृषकः विविधान् उपकरणान् उपयुज्यते।
स्वस्य कथनसिद्ध्यर्थे सः नैकान