Respectable Sanskrit Meaning
अभिवन्दनीय, अभिवन्द्य, नमनीय, नम्य, प्रणम्य, वन्दनीय, वन्द्य
Definition
पूजार्थे योग्यः।
यस्यार्थे अनुमतिः प्राप्ता।
पदादिभिः यस्य सम्मानः जातः।
यः नमनशीलः।
येन प्रतिष्ठा लब्धा।
यः प्रशंसितुं योग्यः।
नमने अर्हः।
यः मानम् अर्हति।
यस्य सम्माननं कृतम्।
नन्तुम् अर्हः।
अभिवादनं कर्तुं योग्यः।
स्वीकर्तुं योग्यः।
Example
गौतमः बुद्धः पूजनीयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
सः भारतभूषण इति उपाध्या विभूषितः कृतः।
एषः दण्डः नम्रः।
शासनेन स्वीकृता योजना शीघ्रं प्रारप्स्यते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
ये अन्यान् कृते जीवन्ति ते प्रशंसनी
Complete in SanskritKudos in SanskritPart in SanskritSupernumerary in SanskritDesirous in SanskritBark in SanskritInsult in SanskritFreshness in SanskritE'er in SanskritPigeon in SanskritPolaris in SanskritShake in SanskritKeep in SanskritTax-exempt in SanskritImpose in SanskritGautama in SanskritLacing in SanskritKindly in SanskritIll-smelling in SanskritEconomise in Sanskrit