Respite Sanskrit Meaning
कार्यान्तरालम्
Definition
लेखने मुद्रणे च यानि चिह्नानि विरामम् सूचयन्ति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
स्थिरस्य अवस्था भावो वा।
किमपि कार्यं कृतिः वा निषिध्यते।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
उद्योगात् निवृत्तिः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
छन्दःशास्
Example
व्याकरणे विरामचिह्नाङ्कनम् आवश्यकम्।
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
उपचारेण उपशमः प्राप्तः।
श्रमादनन्तरं
Saturated in SanskritHg in SanskritUnperceivable in SanskritHorseback Rider in SanskritSolar Day in SanskritGreek Clover in SanskritVisible Light in SanskritCastigation in SanskritIrregularity in SanskritSarasvati in SanskritWidowman in SanskritFaineant in SanskritTheme in SanskritTail in SanskritCerebration in SanskritNoose in SanskritOvercharge in SanskritMetropolis in SanskritMeager in SanskritLightning in Sanskrit