Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Resplendent Sanskrit Meaning

रमणीय, रम्य, शोभन

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
खगोलीयपिण्डः यः सूर्यं परितः परिभ्रमति।
तन्तुवाद्यविशेषः- तत् वाद्यम् यत् शारिकायाः तन्त्र्या सह घर्षणं कृत्वा वाद्यते।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
आकाशे दृश्यमनाः खगोलीय-पिण्डाः ये र

Example

जगति बहवः साधवः जनाः सन्ति।
पृथ्वी सूर्यमालायाः तृतीयः ग्रहः अस्ति।
योगी शारङ्गीं वादयति।
रात्रौ तारायाः शोभा अवर्णनीया।
सप्तविंशति नक्षत्राणि सन्ति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
श्यामस्य पशुगृहे कृष्णसारः घनफलबीजं अत्ति।