Respond Sanskrit Meaning
प्रतिजल्प्, प्रतिब्रू, प्रतिभण्, प्रतिभाष्, प्रतिवच्, प्रतिवद्, व्याहृ
Definition
कस्यापि क्रियायाः परिणामस्वरूपा जाता अन्या क्रिया।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
प्रश्नादीनां प्रतिवचनानुकूलः व्यापारः।
कस्यापि क्रियायाः समाना किन्तु विपरीता विरुद्धदिशि वा जाता क्रिया।
Example
यदा तस्य चौर्यं प्रतिगृह्णितं तदा अपराधस्य स्वीकरणम् इति तस्य प्रतिक्रिया आसीत्।
सः प्रतिवैरस्य ज्वालायां दहति।
सोहनः मम प्रश्नं सम्यक् प्रत्यवोचत्।
लोहसुष्याः प्रचालनाद् यः आघातः प्राप्यते सः तस्य प्
Unassisted in SanskritTardy in SanskritAbortion in SanskritQuotient in SanskritPrecursor in SanskritPapa in SanskritCopy in SanskritWipeout in SanskritOriginative in SanskritIpomoea Batatas in SanskritRemorse in SanskritIdentical in SanskritRay in SanskritWrap in SanskritMorgue in SanskritTermite in SanskritDeath in SanskritAffectionate in SanskritUntaught in Sanskrit160 in Sanskrit