Response Sanskrit Meaning
उत्तरम्, प्रतिक्रिया
Definition
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
कस्यापि क्रियायाः परिणामस्वरूपा जाता अन्या क्रिया।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
कस्यापि क्रियायाः समाना किन्तु विपरीता विरुद्धदिशि वा जाता क्रिया।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्रदेशः।
उदतिश
Example
मम प्रश्नस्य उत्तरं न दत्तम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
यदा तस्य चौर्यं प्रतिगृह्णितं तदा अपराधस्य स्वीकरणम् इति तस्य
Bum in SanskritLodge in SanskritCat's Eye in SanskritBraid in SanskritWarm in SanskritWoman in SanskritEbony Tree in SanskritService in SanskritReverse in SanskritSpread in SanskritUnpitying in SanskritLinseed in SanskritRogue in SanskritVote Of Confidence in SanskritMentum in SanskritStag in SanskritMeshwork in SanskritProve in SanskritBlouse in SanskritMarket in Sanskrit