Rest Sanskrit Meaning
अवशिष्टम्, अवशेषः, आरम्, उच्छिष्टम्, उपश्रम्, उपारम्, परिशिष्टम्, विरम्, विश्रमः, विश्रम्, विश्रान्तिः, विश्रामः, शिष्टम्, शेषः
Definition
लेखने मुद्रणे च यानि चिह्नानि विरामम् सूचयन्ति।
यस्मिन् गतिः नास्ति।
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
गतिविरामावस्थावान् स्थावरः।
यः न चलति।
स्थिरस्य अवस्था भावो वा।
किमपि कार्यं कृतिः वा निषिध्यते।
सः वस्
Example
व्याकरणे विरामचिह्नाङ्कनम् आवश्यकम्।
स्थिरे जले नैकाः जन्तवः अस्ति।
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
एषः रथः मध्ये मार्गम् एव गतिहीनः अभवत्।
वृक्षाः सजीवाः किन्तु
Sprinkle in SanskritPainted in SanskritApproximate in SanskritHigh in SanskritAged in SanskritStrike in SanskritBum in SanskritDesirous in SanskritEarful in SanskritLatter in SanskritTwo-year in SanskritBasis in SanskritUprise in SanskritVeto in SanskritPlant in SanskritRidicule in SanskritPast in SanskritVisible Light in SanskritInterrogation in SanskritUnforesightful in Sanskrit