Restaurant Sanskrit Meaning
उपाहारगृहम्, भोजनशाला, लघुभक्षणशाला
Definition
रन्धनगृहम्।
तत् आपणकं यत्र पक्वं भोजनं प्राप्यते।
तादृशं स्थानं यत्र उपविश्य जनाः चायपेयं काफीपेयञ्च पिबन्ति उपहारादिञ्च कुर्वन्ति।
एकं बृहत् भोजनस्य कक्षं यत्र कर्मकराः छात्राः च भोजनं कुर्वन्ति ।
Example
सीता पाकशालायाम् भोजनसामग्रीं स्वस्थाने स्थापयति।
वयं भोजनालये भोजनं कृतवन्तः।
रामः अतिथिभिः सह उपहारगृहे उपविष्टः अस्ति।
जनाः आरक्षकाणां भोजनालयस्य पुरतः आन्दोलनं कुर्वन्ति ।
Poor Person in SanskritBilliards in SanskritFaerie in SanskritHit in SanskritTake Away in SanskritCastor Bean Plant in SanskritEating Away in SanskritSubsection in SanskritLeave in SanskritDismiss in SanskritRag in SanskritCarry in SanskritPermanent in SanskritRise in SanskritPuerility in SanskritPurge in SanskritApe in SanskritBivouac in SanskritVitriol in SanskritOct in Sanskrit