Restrain Sanskrit Meaning
अवरुध्, निग्रह्, नियम्, निरुध्, निवर्तय, प्रशमय, शमय, संयम्, संरुध्
Definition
हस्तिचालनार्थलोहमयवक्राग्रास्त्रम्।
फलसिद्धये व्यवधानोत्पन्नानुकूलः व्यापारः।
प्रवृत्तिविघातानुकूलः व्यापारः।
गत्यवरोधनानुकूलः व्यापारः।
परम्परया आगतानां समापनानुकूलः व्यापारः।
अन्यस्य कृते स्थाननिग्रहणानुकूलः व्यापारः।
भावनवेगनियन्त्रणानुकूलः व्यापारः।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
रोधस्य क्रिया।
Example
हास्तिकः अङ्कुशेण नैकवारं गजम् आहन्यत्।
चौराः मार्गम् अरुन्धन्।/अरुणत् यवनः साकेतम्। (म.भा.3.1.111)
माता बालकम् आतपगमनात् वारयति। यवेभ्यो गां वारयति।(सि.कौ. 1.4.27)
आरक्षकाः सञ्चलनं चतुष्कोणे एव प्रत्यबध्नान्।
राजाराममोहनरायमहोदयः सहगमनस्य रीतिं प्रतिबबन्ध।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।
सः क्रोधं संर
Use in SanskritSystem Of Rules in SanskritOscillate in SanskritPanthera Leo in SanskritVirgin in SanskritAmount in SanskritSmasher in SanskritFloat in SanskritObsolete in SanskritGrateful in SanskritEternal in SanskritPuzzle in SanskritWring in SanskritSure Enough in SanskritPacify in SanskritUnarmored in SanskritGoal in SanskritGreedy in SanskritSecure in SanskritLetter Carrier in Sanskrit