Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Restrained Sanskrit Meaning

निग्रही, संयत, साधारण, सामान्य

Definition

काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
वर्णविशेषः।
यस्य कोऽपि विशेषः नास्ति।
सर्वजनसम्बन्धी।
यः मर्यादां न उल्लङ्घयति।

मिथ्याचारात् विना।
यः नियमेन संयमेन बद्धः।
येन वासना तथा च मनः वशीकृतौ।
वर्णैः विरहितः।
यद् कस्यापि मानदण्डस्य अनुसारम् अस्ति ।

Example

कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
सः श्वेतं वस्त्रं परिगृह्णाति।
साक्षरतायाः चिन्तनार्थे सामूहिका सभा आयोजिता।
संयतः पुरुषः श्रद्धेयः अस्ति।

बाबा-आमटे-महोदयेन सामान्यं जीवनम् व्यतीतम्।
संयतेन जीवनेन मानवः सुखायते।
संयतः पुरुषः धर्मसाधनाया