Restricted Sanskrit Meaning
नियन्त्रित, प्रतिबद्ध, सनियम, सावधारण
Definition
यस्य निषेधः कृतः।
यस्य सीमा निर्धारिता अङ्किता वा।
यस्य अवधिः सुनिश्चितः।
यस्योपरि नियन्त्रणम् अस्ति।
युक्तायाः सीम्नः अन्तरे।
वचनेन बद्धः।
नियमैः युक्तः।
यस्य मार्गे बाधा उत्पन्ना।
Example
भवान् किमर्थं निषिद्धं कर्म करोति।
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
भारतस्य सर्वे अपि प्रान्ताः नियताः सन्ति।
शासनेन नियन्त्रिता संस्था प्रसुप्ता।
नियतेन व्ययेन आर्थिकसंकटात् उत्तरितुं शक्यते।
वचनबद्धः भीष्मपितामहः अनिच्छया कौरवाणा
Lucidity in SanskritUnbalanced in SanskritIndolent in SanskritSail in SanskritLeery in SanskritCoriander in SanskritSlogan in SanskritMilitary Personnel in SanskritProduce in SanskritFear in SanskritRoad in SanskritCompile in SanskritEstimable in SanskritNontextual Matter in SanskritAtrocious in SanskritTrampled in SanskritStraightaway in SanskritBuild in SanskritDolly in SanskritIntermediator in Sanskrit