Restriction Sanskrit Meaning
नियमनम्
Definition
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
किमपि कार्यं कृतिः वा निषिध्यते।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।
कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।
आनन्दस्य दुःखस
Example
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
सर्वकारेण प्रतिबन्धः कृतः
Cannon in SanskritOff in SanskritHead in SanskritHandicapped in SanskritPuerility in SanskritFor Certain in SanskritRainy in SanskritSpinach in SanskritAlways in SanskritSky in SanskritDust Devil in SanskritUnsung in SanskritOngoing in SanskritInstantly in SanskritWin in SanskritIll-famed in SanskritPhilanthropic in SanskritRepublic Of Mauritius in SanskritGirl in SanskritPostponement in Sanskrit