Resupine Sanskrit Meaning
उत्तान, ऊर्ध्वमुख
Definition
यत् सुखेन कर्तुं शक्यते।
पृष्ठेन शयानः।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
यः वक्रः नास्ति।
अपक्वा भोजनसामग्री या कमपि भोजननिर्मातुं यच्छति।
विरामेन विना।
शिष्टतया युक्तम्।
यः व्यङ्ग्यः अथवा वक्रः नास्ति।
वक्रोक्तिरहितं वचनम् ।
यस्य दर्शनीयः
Example
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
भुक्त्वा उत्तानेन न शयितव्यम्।
समीकृता भूमिः कृष्यर्थे उत्तमतमा अस्ति।
मार्गे चलन् अग्रे द्रष्टव्यम्।
एषा पद्धतिः अजिह्मा अस्ति।
महात्मना भुक्तिं गृहीत्वा स्वस्य भोजनं पाचयति।
त्वम् इतः साक्षात् गृहं गच्छ।
सा
Prostitution in SanskritCourier in SanskritHigh in SanskritComplete in SanskritSwing in SanskritMain in SanskritDistracted in SanskritBlack in SanskritAfterward in SanskritEngaged in SanskritTry in SanskritObscene in SanskritJuggernaut in SanskritTravail in SanskritSprinkle in SanskritUnfaltering in SanskritKolami in SanskritAzadirachta Indica in SanskritApace in SanskritCalif in Sanskrit