Retainer Sanskrit Meaning
अनुचरः, अनुजीवी, अर्थी, कर्मकरः, कर्मकारी, किङ्करः, किभ्करः, गोपकः, गोप्यः, चेटः, चेटकः, चेडः, चेडकः, दाशः, दासः, दासेयः, दासेरः, परिचरः, परिचारकः, परिजमः, पार्श्वानुचरः, पार्श्विकः, प्रेष्यः, प्रैष्यः, भरणीयः, भुजिष्यः, भृतकः, भृतिजीवी, भृतिभुक्, भृत्यः, वियोज्यः, वेतनजीवी, वैतानिकः, शुश्रूषकः, सेवकः, सेवाजीवी, सेवोपजीवी, सैरिन्ध्रः
Definition
यः सेवते।
किमपि वस्तुम् उपयोक्तुं स्वामिने दत्तं धनम्।
तत् द्नव्यम् यद् कार्यार्थे दत्तं गृहीतं वा।
यः सह वसति।
Example
सः अस्य गृहस्य सहस्ररूप्यकाणि भाटकं गृह्णाति।
मनोहरेण पाठशालायाः शुल्कं न दत्तम् अतः सः निष्कासितः।
मम सर्वे सहचराः गृहं गताः।
Restrain in SanskritBride in SanskritTwinge in SanskritActually in SanskritDaylight in SanskritInefficiency in SanskritDissenter in SanskritTiredness in SanskritShadowiness in SanskritStruggle in SanskritPile Up in SanskritInduct in SanskritFrequently in SanskritLounge Chair in SanskritDie Out in SanskritWaggle in SanskritFlow in SanskritTime Interval in SanskritTwig in SanskritSexual Practice in Sanskrit