Retaliation Sanskrit Meaning
प्रतिकारः, प्रतिवैरम्, प्रतिशोधः, प्रतिहिंसा
Definition
वस्त्वादीनाम् आदान-प्रदानस्य प्रक्रिया।
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
यस्मिन् परिवर्तनं जातम्।
परिणतं फलम्।
Example
वस्तूनां विनिमये सः वञ्चितः।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
सः प्रतिवैरस्य ज्वालायां दहति।
मम सत्कर्मणां एतत् प्रतिफलम् अस्ति।
Plainness in SanskritCharioteer in SanskritSaw Logs in SanskritSanctioned in SanskritLustre in SanskritFuturity in SanskritHimalayan Cedar in SanskritResentment in SanskritEmbrace in SanskritBite in SanskritFree in SanskritImpossible in SanskritTroubling in SanskritAccent in SanskritGenus Nasturtium in SanskritIntrospective in SanskritDressing Down in SanskritAtomic Number 80 in SanskritChanged in SanskritClaver in Sanskrit