Retirement Sanskrit Meaning
सेवानिवृत्तिः
Definition
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
नियतकालाद् अनन्तरं व्यवसायात् मुक्तिः।
हिन्दुधर्मानुसारेण चतुर्षु आश्रमेषु अन्तिमः आश्रमः यस्मिन् विरागेण निष्कामं कर्म कुर्वन्ति।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्यसुखावाप्तिः।
मुक्तस्य
Example
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
सेवानिवृत्तेः अनन्तरं श्यामस्य पिता गृहे एव अस्ति।
प्राचीनकाले जनाः वानप्रस्थाश्रमाद् अनन्तरं दायित्वं पुत्रान् दत्वा संन्यासाश्रमे प्रविशन्ति स्म।
संन्यास-उपनिषद् सामवेदेन सम्बन्धिता।
ऋणात् मुक्तेः कृते गृहविक्रयणात् अन्यः न कश्चित् उपायः
Haemorrhage in SanskritExtolment in SanskritTurn Up in SanskritHydrogen Atom in SanskritSelf-interest in SanskritFund in SanskritRumour in SanskritHate in SanskritWhite Pepper in SanskritMass in SanskritSatiety in SanskritTail in SanskritShake in SanskritBring Back in SanskritRump in SanskritFatherless in SanskritPrick in SanskritDense in SanskritTouch On in SanskritGanges River in Sanskrit