Retiring Sanskrit Meaning
अदंभी, अदर्पी, अनभिमानिन्, अपरुष, अभिमानरहित, अभिमानशून्य, अमानिन्, अहंकाररहित, अहंकारहीन, गर्वरहित, गर्वहीन, दंभहीन, दर्पहीन, निरहंकर, निरहंकारी, निरहंकृत, निराभिमानिन्, मदशून्य
Definition
अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
यः अभिमानी नास्ति।
यत् सुखेन कर्तुं शक्यते।
यः स्वभावतः सुष्ठुः।
पृष्ठेन शयानः।
यस्य चित्त स्थिरम् अस्ति।
यः न कुप्यति।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
यः वक्रः नास्ति।
अपक्व
Example
आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
सन्ताः निराभिमानिनः सन्ति।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
सुशीलः पुरुषः स्वस्वभावेन सर्वेषां चित्तं हरति।
भुक्त्वा उत्तानेन न शयितव्यम्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
अक्रोधिनः सर्वेभ्यः प्रियाः।
समीकृता