Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Retral Sanskrit Meaning

प्रतिगामिन्, विपरितगतिक, विपरितगामिन्, व्यतिक्रान्त

Definition

यः विपरीतं गच्छति।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
मुखम् अधो कृत्वा वा अपृष्ठतः।
अधः मुखं यस्य।

Example

प्रतिगामिनः पुरुषः विकासम् अवरुन्धति।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
तेन अधोमुखं पात्रं परावर्तितम्।