Retral Sanskrit Meaning
प्रतिगामिन्, विपरितगतिक, विपरितगामिन्, व्यतिक्रान्त
Definition
यः विपरीतं गच्छति।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
मुखम् अधो कृत्वा वा अपृष्ठतः।
अधः मुखं यस्य।
Example
प्रतिगामिनः पुरुषः विकासम् अवरुन्धति।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
तेन अधोमुखं पात्रं परावर्तितम्।
Nip Off in SanskritBungling in SanskritBlend in SanskritUnselfish in SanskritSizz in SanskritCubical in SanskritLeaving in SanskritBaby in SanskritTwitter in SanskritEllipse in SanskritGroundbreaking in SanskritHanky in SanskritWindmill in SanskritQuerier in SanskritMoney in SanskritHydrargyrum in SanskritExpiry in SanskritCopperplate Engraving in SanskritBully in SanskritOfficer in Sanskrit