Retrograde Sanskrit Meaning
अवनतिशील, पतनशील, पतनोन्मुख, पतयिष्णु, परावृत्त, पातुक, प्रतिगामिन्, प्रातीपिक, विनिपातशील, विपरितगतिक, विपरितगामिन्, व्यतिक्रान्त
Definition
यः अवनतिम् उद्दिश्य गच्छति।
यः विपरीतं गच्छति।
यः सदाचारादिभ्यः भ्रष्टः।
यः पापं करोति।
सम्यक् मार्गात् अपगतः।
यः पापं करोति अथवा यः पापं कृतवान्।
Example
स्वस्य कुकर्मभिरेव सः विपरितगामी भवति।
प्रतिगामिनः पुरुषः विकासम् अवरुन्धति।
पतितः व्यक्तिः समाजं रसातलं नयति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
अधुना भ्रष्टाय समाजाय
Wishful in SanskritMarsh in SanskritAttempt in SanskritIndian Rupee in SanskritEquus Caballus in SanskritWet-nurse in SanskritGrow in SanskritCondensation in SanskritMad in SanskritRequire in SanskritNobble in SanskritName in SanskritAureate in SanskritSugariness in SanskritHorrific in SanskritAbsorption in SanskritFeigning in SanskritAuthorised in SanskritResistance in SanskritInstitution in Sanskrit