Return Sanskrit Meaning
आगतिः, आवृत्, उ, उपावृत्, उपावृत्तिः, निवर्तय, निवृत्, परिवृत्तिः, पर्यावर्तय, पर्यावृत्, पुनरागमः, पुनरागमनम्, पुनरायनम्, पुनरावर्तः, पुनरावृत्तिः, पुनरुपागमः, पुनर् अभिपद्, पुनर् आगमय, पुनर् आगम्, पुनर् आया, पुनर् आवृत्, पुनर् आव्रज्, पुनर् उपस्था, पुनर् ए, प्रतिक्रम्, प्रतिगतिः, प्रतिगमनम्, प्रतिगमय, प्रतिगम्, प्रतिदा, प्रतिनवर्तय, प्रतिनिवृत्, प्रतिनिवृत्तिः, प्रतिपद्, प्रतिया, प्रत्यर्
Definition
गमनस्य आगमनस्य च क्रिया।
अन्यस्मात् स्थानात् पूर्वस्थानसंयोगानुकूलः व्यापारः।
कस्मिन्नपि कर्मणि पाटवार्थे तत्कर्मणः पुनः पुनः कृतिः
परावृत्य संयोगानुकूलः व्यापारः।
गृहीतस्य धनादेः प्रतिसमर्पणानुकूलः व्यापारः।
जनेषु एकस्य प्रतिनिधिरूपेण परिग्रहणानुकूलः व्यापारः।
अन्यस्मात् स्थानात् पूर्वं स्थान
Example
यानानां कर्मन्यासात् गमनागमने असुविधा जाता।
मम पिता ह्यः एव देहलीतः प्रत्यागच्छत्।
अस्मिन् वाक्ये राम इति शब्दस्य त्रिवारं आवृत्तिः जाता। / "" आवृत्तिः सर्वशास्त्राणाम् बोधादपि गरीयसी""[उद्भट]
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छ