Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reveal Sanskrit Meaning

अपोर्णु, उद्घाटय, निरी, प्रकाशय, भिद्

Definition

स्वस्य भावानां प्रकटनानुकूलः व्यापारः।
यस्य प्रकटनं जातम्।
यत् प्रकाशितं ज्ञातं वा।
यद् स्वच्छतया न अवगम्यते।

Example

सः स्वविचारान् अभिव्यनक्ति।
किमर्थम् अभिव्यक्तान् भावान् गोपायसि।
वृत्तं प्रकटं जातम् अतः भयं किमर्थम्।
अस्य पद्यस्य अन्वर्थः स्पष्टः नास्ति।