Revenge Sanskrit Meaning
अवलेपप्रतिकारं कृ, अवलेपशुद्धिं कृ, प्रतिकारः, प्रतिकृ, प्रतिवैरम्, प्रतिशोधः, प्रतिहिंसा
Definition
वस्त्वादीनाम् आदान-प्रदानस्य प्रक्रिया।
क्षतिपूर्त्यर्थं प्रदत्तं वस्तु अथवा प्रदत्ता राशिः।
वैरस्य प्रतिक्रियारूपेण कृतं कार्यम्।
यस्मिन् परिवर्तनं जातम्।
अवमाननस्य प्रतिकरणानुकूलः व्यापारः।
परिणतं फलम्।
Example
वस्तूनां विनिमये सः वञ्चितः।
रेलयानविपदि मृतानाम् अभिजनैः शासनाय अपचितिः याचिता।
सः प्रतिवैरस्य ज्वालायां दहति।
रञ्जनं हत्वा सः स्वबन्धुहत्यां प्रत्यकरोत्।
मम सत्कर्मणां एतत् प्रतिफलम् अस्ति।
Cardamon in SanskritProfit in SanskritDeviltry in SanskritWorking Girl in SanskritLunar Eclipse in SanskritWell-wisher in SanskritShoe in SanskritTireless in SanskritCastrate in SanskritNature in SanskritSee in SanskritRima Oris in SanskritEleven in SanskritCloud in SanskritLowly in SanskritFuel in SanskritShaft Of Light in SanskritHard Drink in SanskritPlurality in SanskritLiquor in Sanskrit