Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Revenue Sanskrit Meaning

आयः, करः, कारः, नृपांशः, बलिः, राजस्वम्

Definition

अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
गजस्य मुखे वर्तमानः लम्बमानः अवयवः यः नासिकायाः कार्यम् करोति।
तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते।
राज्ञे सर्वकाराय वा शुल्करूपेण जायमाना प्राप्तिः।
मणिबन्धस्य

Example

गजः शुण्डया बृहत्काष्ठानि उपानयति।
मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
केचित् राज्ञः नृपांशः प्रजायाः हितार्थम् उपयुज्यन्ते।/प्रजानामेव भूत्यर्थं स ताभ्यो बलिम् अग्रहीत्।
तस्य करः यन्त्रे आगतः।
दुर्घटनायां तस्य दक्षिणं करतलं छिन्नम्।