Revenue Sanskrit Meaning
आयः, करः, कारः, नृपांशः, बलिः, राजस्वम्
Definition
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
गजस्य मुखे वर्तमानः लम्बमानः अवयवः यः नासिकायाः कार्यम् करोति।
तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते।
राज्ञे सर्वकाराय वा शुल्करूपेण जायमाना प्राप्तिः।
मणिबन्धस्य
Example
गजः शुण्डया बृहत्काष्ठानि उपानयति।
मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
केचित् राज्ञः नृपांशः प्रजायाः हितार्थम् उपयुज्यन्ते।/प्रजानामेव भूत्यर्थं स ताभ्यो बलिम् अग्रहीत्।
तस्य करः यन्त्रे आगतः।
दुर्घटनायां तस्य दक्षिणं करतलं छिन्नम्।
Activity in SanskritSlice in SanskritPredestinationist in SanskritPast Tense in SanskritBeautify in SanskritEncouragement in SanskritEffortless in SanskritSuitableness in SanskritExpiry in SanskritCock in SanskritDoll in SanskritShining in SanskritWide in SanskritBit in SanskritSun in SanskritQuarrel in SanskritRelationship in SanskritLaugh in SanskritLow in SanskritHandgrip in Sanskrit