Reverberating Sanskrit Meaning
ध्वनित, स्वनित
Definition
यः ध्वनिरूपेण शब्दरूपेण वा प्रकटितः।
यस्य नादः जातः।
यस्मात् नादः निर्गतः।
कस्यापि शब्हवाक्यादेः गूढः आशयः ।
Example
अर्जुनस्य धनुषः टणत्कारः सर्वत्र ध्वनितः जातः ।
शङ्खस्य प्रतिनादितः स्वरः सर्वत्र व्याप्तः।
ध्वनितस्य पटहस्य ध्वनिः बहु दूरं यावत् अपि श्रुतः।
चतुर्थ्याः पङ्क्त्याः ध्वनितम् अर्थं कथयतु ।
Animate in SanskritCap in SanskritList in SanskritHunchback in SanskritRelation in SanskritSheep in SanskritReach in SanskritGecko in SanskritDistracted in SanskritSyntactician in SanskritSpitefulness in SanskritWell-favoured in SanskritArtlessness in SanskritShambles in SanskritSpectator in SanskritDolly in SanskritBay Leaf in SanskritCompound in SanskritCompartmentalisation in SanskritTrio in Sanskrit