Reverberative Sanskrit Meaning
ध्वनित, स्वनित
Definition
यः ध्वनिरूपेण शब्दरूपेण वा प्रकटितः।
यस्य नादः जातः।
यस्मात् नादः निर्गतः।
कस्यापि शब्हवाक्यादेः गूढः आशयः ।
Example
अर्जुनस्य धनुषः टणत्कारः सर्वत्र ध्वनितः जातः ।
शङ्खस्य प्रतिनादितः स्वरः सर्वत्र व्याप्तः।
ध्वनितस्य पटहस्य ध्वनिः बहु दूरं यावत् अपि श्रुतः।
चतुर्थ्याः पङ्क्त्याः ध्वनितम् अर्थं कथयतु ।
Rich in SanskritFriction in SanskritPutting To Death in SanskritShrew in SanskritBrazenness in SanskritCelebrity in SanskritUnclear in SanskritKing Of Beasts in SanskritClown in SanskritMantle in SanskritPunk in SanskritBadger in SanskritBlaze in SanskritLooker in SanskritSelf-annihilation in SanskritSound in SanskritResentment in SanskritUnshakable in SanskritRow in SanskritVerandah in Sanskrit