Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reverse Sanskrit Meaning

अपष्ठू, अपष्ठूर, अपसव्य, आमूलपरिवर्तनम्, परावर्तय, पूर्णपरिवर्तनम्, प्रतीकूल, प्रतीप, प्रतीलोम, प्रसव्य, वाम, विपरीत, विपर्यय, विपर्यस्, विलोम, विलोमक, व्यत्यस्, व्यपोढ, सव्य

Definition

कस्यापि वस्तुनः पृष्ठतः भागः।
वस्तुनः निम्नः अन्तः भागः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यद् अनुकूलं नास्ति।
मुखात् भक्षितम् अन्नस्य उद्गिरणानुकूलव्यापारः।
कपाटबन्धककाष्ठविशेषः।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
कस्याप

Example

आतङ्कवादी गृहस्य पृष्ठभागे निलीनः आसीत्।
पात्रस्य तले रक्षा सञ्चिता।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
विपरीता परिस्थतिः दृष्ट्वा सः बहिः गतः।
न जाने केन कारणेन वमति मोहनः।
रामः