Revilement Sanskrit Meaning
अधिक्षेपः, अपभाषणम्, अपवादः, कुवचनम्, खलोक्तिः, गर्हणम्, गर्हा, दुरालापः, दुर्वचनम्, दुर्वचम्, दुर्वादः, निन्दा, परुषोक्तिः, विदूषणम्, शपनम्
Definition
सक्रोधं वचनम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
कस्यापि अनुचितस्य कार्यस्य कृते भर्त्सनस्य क्रिया।
Example
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
Brute in SanskritField Of Honor in SanskritObserve in SanskritCut Price in SanskritTwenty-four Hour Period in SanskritRepetition in SanskritNervous System in SanskritAmah in SanskritPlaintiff in SanskritVillainy in SanskritConsiderably in SanskritRising in SanskritMild in SanskritNaturalistic in SanskritGet Away in SanskritFreeze in SanskritSoldierly in SanskritFeed in SanskritBreeze in SanskritRailway Locomotive in Sanskrit