Revision Sanskrit Meaning
पुनर्निरीक्षणम्
Definition
दोषादीन् दूरीकृत्य शुद्धीकरणस्य क्रिया।
अनुसन्धानम्।
समलम् अमलं करोति।
सः विचारः यः केनचित् प्रस्तावेण सह भूत्वा तं प्रस्तावम् अधिकम् उपयुक्तं करोति ।
Example
माध्यमिकशालायाः पुस्तकस्य संशोधनम् करणीयम्।
रोबोट इति अन्वेषणस्य फलम् वर्तते।/ ""दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः""[श क]
वाप्याः जले औषधं संमिश्र्य तस्य शुद्धीकरणं कृतम्।
अनेन संशोधनेन महिलाः समानम् अधिकारं प्राप्नुवन्ति ।
Cock in SanskritInflammation in SanskritSchoolmaster in SanskritVegetation in SanskritBanana Tree in SanskritRolling in SanskritQuickly in SanskritXxxv in SanskritLose in SanskritCovering in SanskritWeighty in SanskritSnow in SanskritMentation in SanskritTintinnabulation in SanskritDrill in SanskritHave in SanskritLive in SanskritPhysics in SanskritCapricorn in SanskritStep-up in Sanskrit