Revolution Sanskrit Meaning
आवर्तनम्, क्रान्तिः, परिक्रमा
Definition
केषुचन स्थानादिषु परितः भ्रमणम्।
स्थित्याः स्वरूपे जातं परिवर्तनम्।
मन्दिरस्य पवित्रस्थानस्य वा परितः वर्तमानः मार्गः।
मनोविनोदनार्थम् अथवा अन्यस्मात् कारणात् पर्यटनीयेषु स्थलादिषु अटनम्।
विज्ञानशास्त्रे कञ्चित् एकं वस्तु केन्द्रं मत्वा तस्य परितः भ्रमणस्य क्रिया।
Example
भारतवासिभिः आङ्ग्लशासनस्य विरुद्धं क्रान्तिः कृता।
प्रदक्षिणामार्गेण गमनकाले नैकासां देवतानां दर्शनं कृतम्।
पर्यटकानाम् अयं दलः संपूर्णस्य भारतदेशस्य पर्यटनं कृत्वा प्रत्यागच्छन् अस्ति।
पृथिवी स्वस्य कक्षायाम् एव परिभ्रमति।
पृथिवी सूर्यस्य तथा च चन्द्रमाः पृथिव्याः परिभ्
Baldness in SanskritIn Turn in SanskritPureness in SanskritLac in SanskritLeaving in SanskritRakish in SanskritColour in SanskritCilantro in SanskritWasteland in SanskritTern in SanskritConsiderably in SanskritEnquiry in SanskritScrutinize in SanskritBack in SanskritHubby in SanskritHuman in SanskritQuondam in SanskritVerity in SanskritSunshine in SanskritMaintenance in Sanskrit