Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rhetoric Sanskrit Meaning

वाक्पटुता

Definition

सामान्यं वचनं वक्तुं कठीनानां शब्दानां वाक्यानाञ्च प्रयोगः।
संवादे निपुणतायाः अवस्था भावः वा।
शब्दप्रयोगे तादृशानां शब्दानां प्रयोगः येन प्रयोगे अर्थहीनता भवेत्।

Example

नेतॄणां वाग्विस्तरेण जनता विमुह्यति।
सः स्वस्य वाक्पटुतया युक्तेन व्यवहारेण सर्वान् आकृषति।
काव्यादिषु शब्दाडम्बरं न करणीयम्।