Rib Sanskrit Meaning
अवमन्, अवहस्, उपहस्, कख्, परिहस्, पर्शुका, पार्श्वास्थिः, विहस्, हस्
Definition
अवयवविशेषः,मनुष्यपश्वादीनां रीढकात् उरस्थिपर्यन्तं द्वादशनाम् पर्शुवत् अर्धवृत्ताकाराणाम् अस्थीनां यः पञ्जरः अस्ति तदवयवः अस्थिविशेषः।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
सङ्ख्यानां योगानुकूलव्यापारः।
प्रयोजनम् उद्दिश्य वस्त
Example
कुपोषितस्य पर्शुका विशेषेण दृश्यते।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
छात्रः दशसङ्ख्याः सुलभतया समाविशत्।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
कण्ठहारं विनिर्मितुं सः सुवर्णस्य तन्त्रीः अनुबध्नाति।
विवाहः द्वे कुले संयुनक्ति।
Heartsease in SanskritProfligate in SanskritRebut in SanskritThief in SanskritRope in SanskritAir in SanskritWaggle in SanskritStraightaway in SanskritInsect in SanskritNanny-goat in SanskritCrowing in SanskritSacrifice in SanskritMerriment in SanskritDecennary in SanskritDemolished in SanskritPrivate Instructor in SanskritDriblet in SanskritFemale Person in SanskritClimber in SanskritYouth in Sanskrit