Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rice Sanskrit Meaning

धान्यम्, शालिः

Definition

धान्यविशेषः निस्तुषीकृतं धान्यम्।
परिमाणविशेषः।
जलादिमध्ये पक्वाः तण्डुलाः।

Example

तेन गोणीं यावत् तण्डुलान् क्रीतान्।
मम प्रमातामह्याः समीपे शतानां तण्डुलानां सुवर्णहारः आसीत्।
सूपः शाकः ओदनं च मह्यं रोचते।