Rich Sanskrit Meaning
उर्वर, धनिक, पर्याप्तम्, प्रचुरः, प्रचुरम्, प्रचुरा, प्रजनिष्णु, यथेष्टः, यथेष्टम्, यथेष्टा, विपुलः, विपुलम्, विपुला, सधन, समृद्ध, सम्पन्न, साधनपूर्ण, साधनयुक्त, साधनसम्पन्न, सुस्वर
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः साधनैः सम्पन्नः।
यः कस्यापि गुणस्य निधिः अस्ति ।
यः धनेन सम्पन्नः।
यद् शेषरहितम्।
यः अत्यन्तं निकटः।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यस्य वर्धनं जातं वा उन्नतिः जाता।
यद् विधीयते।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
यस्यां बहुफलानि शस
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
साधनसम्पन्नाः जनाः समाजस्य विकासार्थे सहायकाः।
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
मम कार्यं समाप्तम् ।
अमेरिका विकसितं राष्ट्रम्।
अहं निर्धारितं स्थानम् आगमिष्यामि।
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया