Riches Sanskrit Meaning
अर्थः, द्रविणम्, द्रव्यम्, धनम्, वसुः, वित्तम्, विभवः, सम्पत्तिः, सम्पद्, हिरण्यम्
Definition
सुवर्णरुप्यकादयः।
स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः वि क्रयः च कर्तुं शक्यते।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निवेशिता अस्ति।
धनांशेन युक्तः।
उपयोगिनां तथा च मूल्यवतां वस्तूनां समूहः।
गणिते अधिकस्य चिह्नम्।
Example
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
चुम्बकस्य द्वौ धनात्मकौ बिन्दू परस्परात् प्रतिकर्षतः।
पूर्वं गोपालकानां सम्पन्नता तेषां गोरूपं धनम् एव आसीत्।
अस्मिन् गणितस्य प्रश्ने धनस्य स्थाने ऋणस्य चिह्नं दत्तम्।
Indolent in SanskritOctangular in SanskritCluster in SanskritHome in SanskritWalnut in SanskritSalientian in SanskritFare in SanskritUnbounded in SanskritRealistic in SanskritWhite in SanskritSugar Cane in SanskritIndian Buffalo in SanskritImpermanent in SanskritFriendless in SanskritInstantly in SanskritWear in SanskritDialogue in SanskritLongitude in SanskritBriary in SanskritEcho in Sanskrit