Rickety Sanskrit Meaning
छात, जर्जर, जीर्ण, दुर्बल, निर्बल, शक्तिहीन, शात, शित
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
कश्चित् भिन्नः।
यद् पुराणत्वात् अपक्षीणप्रायम्।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
यः नमनशीलः।
चूर्णादिसम्मार्जनयन्त्रम्।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
समानवस
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
एषः दण्डः नम्रः।
सः चालन्या गोधूमचूर्णं सम्मार्जयति।
विद्याधराः नभसि चरन्तिः।
कालिदासेन मेघः
Heinous in SanskritHalt in SanskritSuperstition in SanskritKiss in SanskritSit Down in SanskritMaternity in SanskritCard Game in SanskritFactor in SanskritGautama in SanskritSummation in SanskritBrinjal in SanskritSyntactician in SanskritFestering in SanskritThatched Roof in SanskritInstantly in SanskritStipulation in SanskritSelf-destructive in SanskritPresent in SanskritPresent in SanskritTimeless Existence in Sanskrit