Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Riddance Sanskrit Meaning

त्यजनम्, निराक्रिया, परिवासः, बहिष्करणम्, बहिष्कारः, व्यवच्छेदः

Definition

विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्यसुखावाप्तिः।
मुक्तस्य अवस्था भावः वा।

Example

अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
ऋणात् मुक्तेः कृते गृहविक्रयणात् अन्यः न कश्चित् उपायः दृश्यते।
जीर्णेन रोगेण पीडितः सः जीवनात् मुक्तिम् इच्छति।
अमेरिकादेशे दासवर्गाणां मुक्तेः श्रेयः अब्राहमलिङ्कनमहोदयस्य अस्ति।