Riddance Sanskrit Meaning
त्यजनम्, निराक्रिया, परिवासः, बहिष्करणम्, बहिष्कारः, व्यवच्छेदः
Definition
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
अनुयोगाधीनतादेः मुक्ततायाः अवस्था भावः वा।
मृत्योः कारणात् जायमाना नित्यसुखावाप्तिः।
मुक्तस्य अवस्था भावः वा।
Example
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
ऋणात् मुक्तेः कृते गृहविक्रयणात् अन्यः न कश्चित् उपायः दृश्यते।
जीर्णेन रोगेण पीडितः सः जीवनात् मुक्तिम् इच्छति।
अमेरिकादेशे दासवर्गाणां मुक्तेः श्रेयः अब्राहमलिङ्कनमहोदयस्य अस्ति।
Amused in SanskritGautama in SanskritUtilised in SanskritKaffir Corn in SanskritCatamenia in SanskritSpeechlessness in SanskritDiabetes in SanskritBrainsick in SanskritNonheritable in SanskritMediate in SanskritBillion in SanskritRape in SanskritRush in SanskritFairish in SanskritKill in SanskritSqueeze in SanskritDoubtfulness in SanskritGeezerhood in SanskritTemperament in SanskritImporter in Sanskrit