Right Sanskrit Meaning
अपसव्य, अवसव्य, उचित, दक्षिण, वामेतर, शुद्ध, सम्यक्
Definition
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यद् नीतिसङ्गतम् अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यत् सुखेन कर्तुं शक्यते।
निर्गतः आमयो यस्मात्।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्मात् मलं दूरीकृतम्।
पृष्ठेन शयानः।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यद् विधीयते।
Example
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
काशी इति पवित्रं स्थानम् अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
भुक्त्वा उत्तानेन न शयितव्यम्।
तयोः मत
Clever in SanskritMix in SanskritFox in SanskritUnseemly in SanskritHomophile in SanskritRenown in SanskritChinese Parsley in SanskritGarbanzo in SanskritYoga in SanskritSnuff in SanskritFad in SanskritNigh in SanskritSpring in SanskritConceive Of in SanskritVacillation in SanskritRespect in SanskritDisruptive in SanskritUnblushing in SanskritEncounter in SanskritMelia Azadirachta in Sanskrit