Right Away Sanskrit Meaning
अकालिकम्, अनुष्ठु, अनुष्ठुष्ठुया, आः, आपाततः, आरात्, आशु, झटिति, द्राक् अकालहीनम्, मनाक्, शीघ्रम्, सकृत्, सत्वरम्, सद्यः, सपदि, सहसा
Definition
शीघ्रस्य अवस्था भावो वा।
तीव्रगत्या सह यथा स्यात् तथा।
त्वरया सह।
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
निर्धारितसमयात् प्राक्।
एरण्डस्य जातेः वृक्षः।
Example
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
त्वरा कार्यघातिनी अस्ति।
आनन्दः अद्य किञ्चित्पूर्वम् एव आगतवान् कार्यालये।
तित्तिरीफलस्य मूलपत्रादीनि ओषध्यां प्रयुज्यन्ते।
Definition in SanskritLose in SanskritSiva in SanskritChapter in SanskritExpiation in SanskritLustrous in SanskritAmbitious in SanskritChrist in SanskritMirror in SanskritBroad in SanskritTwenty-four Hour Period in SanskritHard Drink in SanskritWaterfowl in SanskritRefusal in SanskritKama in SanskritGreenness in SanskritJackfruit Tree in SanskritDubiousness in SanskritExternal in SanskritJunket in Sanskrit