Rigid Sanskrit Meaning
उग्र, कठोर, दृढ, हठधर्मिन्
Definition
यः जायते।
यद् गवादिभिः भक्ष्यते।
यः सभ्यः नास्ति।
तेजोयुक्तम्।
दयाभावविहीनः।
बलेन सह।
यः नम्यः नास्ति।
यस्मिन् विषये बहवः जनाः जानन्ति।
यस्य रूपम् अपकृष्टम्।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यस्य व्यवहारः कठोरः अस्ति।
यः श्रवणे कटुः अस्ति।
अश्वजातीयः
Example
जातस्य मृत्युः ध्रुवम्।
गौः तृणं खादति।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
कंसः क्रूरः आसीत्।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
कथाया
Unwavering in SanskritShield in SanskritNeedful in SanskritMember in SanskritMirky in SanskritMoonshine in SanskritShaft in SanskritLanding Field in SanskritDisembodied in SanskritGanges River in SanskritSignifier in SanskritRailway Junction in SanskritNarrow in SanskritGanesh in SanskritAfterward in SanskritPraise in SanskritHealth in SanskritFlier in SanskritMeasure Out in SanskritStepwise in Sanskrit