Rime Sanskrit Meaning
अवश्यायः, इन्द्राग्निधूमः, खबाष्पः, तुषारः, तुहिनम्, नीहारः, प्रालेयम्, महिमा, रजनीजलम्, हिमम्
Definition
वातादिप्रेरितजलकणाः।
मल्लानां भूमिः।
जलस्य घनरूपम्।
तुषाराणां वर्षणात् जायमानं शीतत्वम् ।
Example
शीतकाले धूमिकया आवागमनस्य कृते काठिन्यं जायते।
द्वौ मल्लौ मल्लभूमौ युद्ध्येते।
शिशिरे सीकरस्य आधिक्यम्।
शून्यांश तापमाने जलं हिमः भवति।
अस्मिन् वर्षे अतीव महिका वर्तते ।
Poison Ivy in SanskritOnion in SanskritDip in SanskritMovement in SanskritBig in SanskritCuff in SanskritGoing in SanskritSquare in SanskritWasteland in SanskritExclusion in SanskritDeafness in SanskritYearn in SanskritSaffron in SanskritAffect in SanskritBrilliant in SanskritGarland in SanskritMoneymaking in SanskritOutrageous in SanskritBlind in SanskritVessel in Sanskrit