Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rime Sanskrit Meaning

अवश्यायः, इन्द्राग्निधूमः, खबाष्पः, तुषारः, तुहिनम्, नीहारः, प्रालेयम्, महिमा, रजनीजलम्, हिमम्

Definition

वातादिप्रेरितजलकणाः।
मल्लानां भूमिः।
जलस्य घनरूपम्।
तुषाराणां वर्षणात् जायमानं शीतत्वम् ।

Example

शीतकाले धूमिकया आवागमनस्य कृते काठिन्यं जायते।
द्वौ मल्लौ मल्लभूमौ युद्ध्येते।
शिशिरे सीकरस्य आधिक्यम्।
शून्यांश तापमाने जलं हिमः भवति।
अस्मिन् वर्षे अतीव महिका वर्तते ।