Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rimeless Sanskrit Meaning

मुक्तकम्, मुक्तकाव्यम्

Definition

काव्यप्रकारः, यस्मिन् पादन्ते वर्णसाम्यं न दृश्यते।
यः न बद्धः।
यः मर्यादायाः पालनं करोति।
कस्मात् अपि बन्धनात् रहितः।
जीवन् एव मायाबन्धरहितः।
यस्मात् रोगादयः दूरीकृताः।
नियन्त्रेण रहितः ।

Example

एतद् मुक्तकाव्यम् वर्तते।
उन्मुक्ताः खगाः गगने विहरन्ति।
मर्यादारहिताय पुरुषाय लज्जा कुतः।
कारागृहात् मुक्तः बन्दिः कुटुम्बेन मिलित्वा अतीव आनन्दितः।
जीवन्मुक्तः पुरुषः कदापि न शोचति।
पोलिओ इति व्याधेः मुक्तस्य जगतः