Rind Sanskrit Meaning
त्वक्
Definition
फलादीनाम् आवरणम्।
मृतानाम् अश्वादीनां पशूनां चर्म यत् पादुकादिनिर्माणे चर्मकारेण उपयुज्यते।
शरीरस्य आवरणम्।
यदा पूयः शुष्को भवति तदा व्रणे आगतम् आच्छादनम्।
Example
गौः कदलीफलस्य त्वचम् अत्ति।
अस्य पशुत्वङ्मयस्य स्यूतस्य चर्म बहूमुल्यम् अस्ति।
चिकित्सकेन त्वक्पुष्पम् संमार्ज्य प्रतिसारणं कृतम्।
जतुकालतायाः पर्णानि भेषजरूपेण उपयुज्यन्ते।
Getable in SanskritCoating in SanskritCount in SanskritBowed in SanskritCharabanc in SanskritAll in SanskritApt in SanskritSway in SanskritSelf-control in SanskritAt Large in SanskritPen in SanskritBawling Out in SanskritDolly in SanskritHousewarming in SanskritKnotty in SanskritForge in SanskritCognition in SanskritStream in SanskritDeal in SanskritGourmandizer in Sanskrit