Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ring Sanskrit Meaning

अक्षपाटः, अक्षवाटः, अनुनद्, अभिपरिहृ, उद्घुष्, क्वण्, घण्टा, घण्टारवः, घोषः, झङ्कारः, परिभ्रम्, प्रोद्घुष्, मल्लभूः, मल्लभूमिः, रणस्थली, वतंसः, व्यनुनद्

Definition

राज्यस्य सः विभागः यः विशिष्टस्य अधिकारिणः अधिकारक्षेत्रे वर्तते तथा च मण्डलेषु विभज्यते।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
अलङ्कारविशेषः अङ्गुल्याः अलङ्कारः।
भित्तिकादिभिः सीमितं स्थानम्।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
सा मण्डलाकाररेखा यस्याः प्रत्येकः बिन्दु

Example

सः उत्तरप्रदेशस्य गोरखपूर इति मण्डलस्य निवासी अस्ति।
श्यामः पञ्च मुद्राः धारयति।
बालकाः प्राङ्गणे क्रीडन्ति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
सः पुस्तिकायां वर्तुलम् आलेखति।
कुम्भकारस्य