Rinse Sanskrit Meaning
धाव, परिक्षल्, परिमृज्, प्रक्षल्, सम्मृज्
Definition
प्रक्षालनस्य मूल्यम्।
पृषदश्वः यस्य पृष्ठास्थिनि श्यामरेखा वर्तते।
जलेन मुखसम्मार्जनस्य क्रिया।
वस्त्रपात्रादीनां जलेन संशुद्ध्यनुकूलः व्यापारः।
अनुपरिप्लावनस्य क्रिया।
जलेन मार्जनस्य क्रिया।
आघातनस्य क्रिया।
मुखप्रक्षालनार्थे आस्ये जलं गृहीत्वा घर्घराशब्देन जलप्रस्रावः।
Example
रजकः प्रक्षालनमूल्यं पञ्चाशतरूप्यकाणि कथयति।
हेल्लाभम् आरुह्य सः नगरं गच्छति।
भोजनाद् अनन्तरं गण्डूषः आवश्यं करणीयः।
सः वस्त्राणि जले पर्यक्षालयत् शोषणार्थम् आतपे आस्तरत् च।
गीता वस्त्राणां प्रक्षालनं करोति।
हस्तस्य प्रक्षालनाद् अनन्तरमेव भोजनं कर्तव्यम्।
अद्य तस्य ताडनं भविष्यति।
घर्घरा न निर्गलितव्या।
Gift in SanskritLac in SanskritUtter in SanskritOne-fourth in SanskritStratagem in SanskritNose in SanskritSex in SanskritLattice in SanskritProcuress in SanskritMediate in SanskritWidower in SanskritDemocratic in SanskritDissipated in SanskritInquietude in SanskritApprehensiveness in SanskritCake in SanskritSubordination in SanskritPenetration in SanskritAuthoritative in SanskritFace in Sanskrit