Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Riotous Sanskrit Meaning

अधोगत, अधोपतित, अनुपतित, अपकृष्ट, अपभ्रंशित, अबतर, अवनत, अवरोहित, आपद्ग्रस्त, च्यूत, दुष्ट, दूषित, पतित, परिभ्रष्ट, विपद्ग्रस्त, संकटग्रस्त, स्खलित

Definition

यः न योग्यः।
यद् अधोदेशे पतितम्।
स्थानसिद्धान्तादिभ्यः दूरे गतः।
यस्य नाशः जातः।
यः सदाचारादिभ्यः भ्रष्टः।
तर्केण विना।
यः पापं करोति।
घृणार्थे योग्यः।
अस्तं प्रयातः।
यः सम्बन्धितः नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्व

Example

प्रबन्धकेन अयोग्याः जनाः संस्थायाः निष्कासिताः।
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
सः मार्गात् भ्रष्टःअस्ति। / विवेकाद् भ्रष्टानाम् पुरुषाणां भवति विनिपातः शतमुखः।
पतितः व्यक्तिः समाजं रसातलं नयति।
किमर्थं अतर्क्यां वार्तां करोषि।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते