Rise Sanskrit Meaning
अभ्युत्थानम्, अभ्युदि, आरूढिः, आविर्भू, उच्छ्रयः, उत्था, उत्थानम्, उत्थितिः, उत्पत्, उत्पद्, उद्या, उपजन्, जन्, प्रकटनम्, प्रवृत्, प्रसू, प्रादुर्भू, व्युत्पद्, समुत्थानम्
Definition
कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
आसनस्थितिं त्यक्त्वा शरीरस्य पादाधारेण उन्नयनात्मकः व्यापारः।
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
शोभनानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
वृद्ध्यनुकूलव्यापारः।
निद्राक्षयानुकूलव्यापारः।
वस्
Example
अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
नेता अभिभाषणार्थे स्वस्थानं त्यक्त्वा उत्तिष्ठति।
अस्मिन् वर्षे क्षेत्रेषु अत्यधिकं धान्यं रोहति।
समुदेति सूर्यः प्राच्याम्।
एष वेशः बहु शोभते।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्ष